Declension table of ?vimalapraśnottaramālā

Deva

FeminineSingularDualPlural
Nominativevimalapraśnottaramālā vimalapraśnottaramāle vimalapraśnottaramālāḥ
Vocativevimalapraśnottaramāle vimalapraśnottaramāle vimalapraśnottaramālāḥ
Accusativevimalapraśnottaramālām vimalapraśnottaramāle vimalapraśnottaramālāḥ
Instrumentalvimalapraśnottaramālayā vimalapraśnottaramālābhyām vimalapraśnottaramālābhiḥ
Dativevimalapraśnottaramālāyai vimalapraśnottaramālābhyām vimalapraśnottaramālābhyaḥ
Ablativevimalapraśnottaramālāyāḥ vimalapraśnottaramālābhyām vimalapraśnottaramālābhyaḥ
Genitivevimalapraśnottaramālāyāḥ vimalapraśnottaramālayoḥ vimalapraśnottaramālānām
Locativevimalapraśnottaramālāyām vimalapraśnottaramālayoḥ vimalapraśnottaramālāsu

Adverb -vimalapraśnottaramālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria