Declension table of ?vimalamaṇi

Deva

MasculineSingularDualPlural
Nominativevimalamaṇiḥ vimalamaṇī vimalamaṇayaḥ
Vocativevimalamaṇe vimalamaṇī vimalamaṇayaḥ
Accusativevimalamaṇim vimalamaṇī vimalamaṇīn
Instrumentalvimalamaṇinā vimalamaṇibhyām vimalamaṇibhiḥ
Dativevimalamaṇaye vimalamaṇibhyām vimalamaṇibhyaḥ
Ablativevimalamaṇeḥ vimalamaṇibhyām vimalamaṇibhyaḥ
Genitivevimalamaṇeḥ vimalamaṇyoḥ vimalamaṇīnām
Locativevimalamaṇau vimalamaṇyoḥ vimalamaṇiṣu

Compound vimalamaṇi -

Adverb -vimalamaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria