Declension table of ?vimalakirīṭahāravatā

Deva

FeminineSingularDualPlural
Nominativevimalakirīṭahāravatā vimalakirīṭahāravate vimalakirīṭahāravatāḥ
Vocativevimalakirīṭahāravate vimalakirīṭahāravate vimalakirīṭahāravatāḥ
Accusativevimalakirīṭahāravatām vimalakirīṭahāravate vimalakirīṭahāravatāḥ
Instrumentalvimalakirīṭahāravatayā vimalakirīṭahāravatābhyām vimalakirīṭahāravatābhiḥ
Dativevimalakirīṭahāravatāyai vimalakirīṭahāravatābhyām vimalakirīṭahāravatābhyaḥ
Ablativevimalakirīṭahāravatāyāḥ vimalakirīṭahāravatābhyām vimalakirīṭahāravatābhyaḥ
Genitivevimalakirīṭahāravatāyāḥ vimalakirīṭahāravatayoḥ vimalakirīṭahāravatānām
Locativevimalakirīṭahāravatāyām vimalakirīṭahāravatayoḥ vimalakirīṭahāravatāsu

Adverb -vimalakirīṭahāravatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria