Declension table of ?vimaladattā

Deva

FeminineSingularDualPlural
Nominativevimaladattā vimaladatte vimaladattāḥ
Vocativevimaladatte vimaladatte vimaladattāḥ
Accusativevimaladattām vimaladatte vimaladattāḥ
Instrumentalvimaladattayā vimaladattābhyām vimaladattābhiḥ
Dativevimaladattāyai vimaladattābhyām vimaladattābhyaḥ
Ablativevimaladattāyāḥ vimaladattābhyām vimaladattābhyaḥ
Genitivevimaladattāyāḥ vimaladattayoḥ vimaladattānām
Locativevimaladattāyām vimaladattayoḥ vimaladattāsu

Adverb -vimaladattam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria