Declension table of ?vimaladāna

Deva

NeuterSingularDualPlural
Nominativevimaladānam vimaladāne vimaladānāni
Vocativevimaladāna vimaladāne vimaladānāni
Accusativevimaladānam vimaladāne vimaladānāni
Instrumentalvimaladānena vimaladānābhyām vimaladānaiḥ
Dativevimaladānāya vimaladānābhyām vimaladānebhyaḥ
Ablativevimaladānāt vimaladānābhyām vimaladānebhyaḥ
Genitivevimaladānasya vimaladānayoḥ vimaladānānām
Locativevimaladāne vimaladānayoḥ vimaladāneṣu

Compound vimaladāna -

Adverb -vimaladānam -vimaladānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria