Declension table of ?vimalacandra

Deva

MasculineSingularDualPlural
Nominativevimalacandraḥ vimalacandrau vimalacandrāḥ
Vocativevimalacandra vimalacandrau vimalacandrāḥ
Accusativevimalacandram vimalacandrau vimalacandrān
Instrumentalvimalacandreṇa vimalacandrābhyām vimalacandraiḥ vimalacandrebhiḥ
Dativevimalacandrāya vimalacandrābhyām vimalacandrebhyaḥ
Ablativevimalacandrāt vimalacandrābhyām vimalacandrebhyaḥ
Genitivevimalacandrasya vimalacandrayoḥ vimalacandrāṇām
Locativevimalacandre vimalacandrayoḥ vimalacandreṣu

Compound vimalacandra -

Adverb -vimalacandram -vimalacandrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria