Declension table of ?vimalabrahmavarya

Deva

MasculineSingularDualPlural
Nominativevimalabrahmavaryaḥ vimalabrahmavaryau vimalabrahmavaryāḥ
Vocativevimalabrahmavarya vimalabrahmavaryau vimalabrahmavaryāḥ
Accusativevimalabrahmavaryam vimalabrahmavaryau vimalabrahmavaryān
Instrumentalvimalabrahmavaryeṇa vimalabrahmavaryābhyām vimalabrahmavaryaiḥ vimalabrahmavaryebhiḥ
Dativevimalabrahmavaryāya vimalabrahmavaryābhyām vimalabrahmavaryebhyaḥ
Ablativevimalabrahmavaryāt vimalabrahmavaryābhyām vimalabrahmavaryebhyaḥ
Genitivevimalabrahmavaryasya vimalabrahmavaryayoḥ vimalabrahmavaryāṇām
Locativevimalabrahmavarye vimalabrahmavaryayoḥ vimalabrahmavaryeṣu

Compound vimalabrahmavarya -

Adverb -vimalabrahmavaryam -vimalabrahmavaryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria