Declension table of ?vimalabhūdhara

Deva

MasculineSingularDualPlural
Nominativevimalabhūdharaḥ vimalabhūdharau vimalabhūdharāḥ
Vocativevimalabhūdhara vimalabhūdharau vimalabhūdharāḥ
Accusativevimalabhūdharam vimalabhūdharau vimalabhūdharān
Instrumentalvimalabhūdhareṇa vimalabhūdharābhyām vimalabhūdharaiḥ vimalabhūdharebhiḥ
Dativevimalabhūdharāya vimalabhūdharābhyām vimalabhūdharebhyaḥ
Ablativevimalabhūdharāt vimalabhūdharābhyām vimalabhūdharebhyaḥ
Genitivevimalabhūdharasya vimalabhūdharayoḥ vimalabhūdharāṇām
Locativevimalabhūdhare vimalabhūdharayoḥ vimalabhūdhareṣu

Compound vimalabhūdhara -

Adverb -vimalabhūdharam -vimalabhūdharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria