Declension table of ?vimalabhāsa

Deva

MasculineSingularDualPlural
Nominativevimalabhāsaḥ vimalabhāsau vimalabhāsāḥ
Vocativevimalabhāsa vimalabhāsau vimalabhāsāḥ
Accusativevimalabhāsam vimalabhāsau vimalabhāsān
Instrumentalvimalabhāsena vimalabhāsābhyām vimalabhāsaiḥ vimalabhāsebhiḥ
Dativevimalabhāsāya vimalabhāsābhyām vimalabhāsebhyaḥ
Ablativevimalabhāsāt vimalabhāsābhyām vimalabhāsebhyaḥ
Genitivevimalabhāsasya vimalabhāsayoḥ vimalabhāsānām
Locativevimalabhāse vimalabhāsayoḥ vimalabhāseṣu

Compound vimalabhāsa -

Adverb -vimalabhāsam -vimalabhāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria