Declension table of ?vimalātman

Deva

NeuterSingularDualPlural
Nominativevimalātma vimalātmanī vimalātmāni
Vocativevimalātman vimalātma vimalātmanī vimalātmāni
Accusativevimalātma vimalātmanī vimalātmāni
Instrumentalvimalātmanā vimalātmabhyām vimalātmabhiḥ
Dativevimalātmane vimalātmabhyām vimalātmabhyaḥ
Ablativevimalātmanaḥ vimalātmabhyām vimalātmabhyaḥ
Genitivevimalātmanaḥ vimalātmanoḥ vimalātmanām
Locativevimalātmani vimalātmanoḥ vimalātmasu

Compound vimalātma -

Adverb -vimalātma -vimalātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria