Declension table of ?vimalātman

Deva

MasculineSingularDualPlural
Nominativevimalātmā vimalātmānau vimalātmānaḥ
Vocativevimalātman vimalātmānau vimalātmānaḥ
Accusativevimalātmānam vimalātmānau vimalātmanaḥ
Instrumentalvimalātmanā vimalātmabhyām vimalātmabhiḥ
Dativevimalātmane vimalātmabhyām vimalātmabhyaḥ
Ablativevimalātmanaḥ vimalātmabhyām vimalātmabhyaḥ
Genitivevimalātmanaḥ vimalātmanoḥ vimalātmanām
Locativevimalātmani vimalātmanoḥ vimalātmasu

Compound vimalātma -

Adverb -vimalātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria