Declension table of ?vimalātmakā

Deva

FeminineSingularDualPlural
Nominativevimalātmakā vimalātmake vimalātmakāḥ
Vocativevimalātmake vimalātmake vimalātmakāḥ
Accusativevimalātmakām vimalātmake vimalātmakāḥ
Instrumentalvimalātmakayā vimalātmakābhyām vimalātmakābhiḥ
Dativevimalātmakāyai vimalātmakābhyām vimalātmakābhyaḥ
Ablativevimalātmakāyāḥ vimalātmakābhyām vimalātmakābhyaḥ
Genitivevimalātmakāyāḥ vimalātmakayoḥ vimalātmakānām
Locativevimalātmakāyām vimalātmakayoḥ vimalātmakāsu

Adverb -vimalātmakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria