Declension table of ?vimalātmaka

Deva

NeuterSingularDualPlural
Nominativevimalātmakam vimalātmake vimalātmakāni
Vocativevimalātmaka vimalātmake vimalātmakāni
Accusativevimalātmakam vimalātmake vimalātmakāni
Instrumentalvimalātmakena vimalātmakābhyām vimalātmakaiḥ
Dativevimalātmakāya vimalātmakābhyām vimalātmakebhyaḥ
Ablativevimalātmakāt vimalātmakābhyām vimalātmakebhyaḥ
Genitivevimalātmakasya vimalātmakayoḥ vimalātmakānām
Locativevimalātmake vimalātmakayoḥ vimalātmakeṣu

Compound vimalātmaka -

Adverb -vimalātmakam -vimalātmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria