Declension table of ?vimalātmaka

Deva

MasculineSingularDualPlural
Nominativevimalātmakaḥ vimalātmakau vimalātmakāḥ
Vocativevimalātmaka vimalātmakau vimalātmakāḥ
Accusativevimalātmakam vimalātmakau vimalātmakān
Instrumentalvimalātmakena vimalātmakābhyām vimalātmakaiḥ vimalātmakebhiḥ
Dativevimalātmakāya vimalātmakābhyām vimalātmakebhyaḥ
Ablativevimalātmakāt vimalātmakābhyām vimalātmakebhyaḥ
Genitivevimalātmakasya vimalātmakayoḥ vimalātmakānām
Locativevimalātmake vimalātmakayoḥ vimalātmakeṣu

Compound vimalātmaka -

Adverb -vimalātmakam -vimalātmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria