Declension table of ?vimalārthaka

Deva

NeuterSingularDualPlural
Nominativevimalārthakam vimalārthake vimalārthakāni
Vocativevimalārthaka vimalārthake vimalārthakāni
Accusativevimalārthakam vimalārthake vimalārthakāni
Instrumentalvimalārthakena vimalārthakābhyām vimalārthakaiḥ
Dativevimalārthakāya vimalārthakābhyām vimalārthakebhyaḥ
Ablativevimalārthakāt vimalārthakābhyām vimalārthakebhyaḥ
Genitivevimalārthakasya vimalārthakayoḥ vimalārthakānām
Locativevimalārthake vimalārthakayoḥ vimalārthakeṣu

Compound vimalārthaka -

Adverb -vimalārthakam -vimalārthakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria