Declension table of ?vimalānandanātha

Deva

MasculineSingularDualPlural
Nominativevimalānandanāthaḥ vimalānandanāthau vimalānandanāthāḥ
Vocativevimalānandanātha vimalānandanāthau vimalānandanāthāḥ
Accusativevimalānandanātham vimalānandanāthau vimalānandanāthān
Instrumentalvimalānandanāthena vimalānandanāthābhyām vimalānandanāthaiḥ vimalānandanāthebhiḥ
Dativevimalānandanāthāya vimalānandanāthābhyām vimalānandanāthebhyaḥ
Ablativevimalānandanāthāt vimalānandanāthābhyām vimalānandanāthebhyaḥ
Genitivevimalānandanāthasya vimalānandanāthayoḥ vimalānandanāthānām
Locativevimalānandanāthe vimalānandanāthayoḥ vimalānandanātheṣu

Compound vimalānandanātha -

Adverb -vimalānandanātham -vimalānandanāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria