Declension table of ?vimalānandabhāṣya

Deva

NeuterSingularDualPlural
Nominativevimalānandabhāṣyam vimalānandabhāṣye vimalānandabhāṣyāṇi
Vocativevimalānandabhāṣya vimalānandabhāṣye vimalānandabhāṣyāṇi
Accusativevimalānandabhāṣyam vimalānandabhāṣye vimalānandabhāṣyāṇi
Instrumentalvimalānandabhāṣyeṇa vimalānandabhāṣyābhyām vimalānandabhāṣyaiḥ
Dativevimalānandabhāṣyāya vimalānandabhāṣyābhyām vimalānandabhāṣyebhyaḥ
Ablativevimalānandabhāṣyāt vimalānandabhāṣyābhyām vimalānandabhāṣyebhyaḥ
Genitivevimalānandabhāṣyasya vimalānandabhāṣyayoḥ vimalānandabhāṣyāṇām
Locativevimalānandabhāṣye vimalānandabhāṣyayoḥ vimalānandabhāṣyeṣu

Compound vimalānandabhāṣya -

Adverb -vimalānandabhāṣyam -vimalānandabhāṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria