Declension table of ?vimalānana

Deva

MasculineSingularDualPlural
Nominativevimalānanaḥ vimalānanau vimalānanāḥ
Vocativevimalānana vimalānanau vimalānanāḥ
Accusativevimalānanam vimalānanau vimalānanān
Instrumentalvimalānanena vimalānanābhyām vimalānanaiḥ vimalānanebhiḥ
Dativevimalānanāya vimalānanābhyām vimalānanebhyaḥ
Ablativevimalānanāt vimalānanābhyām vimalānanebhyaḥ
Genitivevimalānanasya vimalānanayoḥ vimalānanānām
Locativevimalānane vimalānanayoḥ vimalānaneṣu

Compound vimalānana -

Adverb -vimalānanam -vimalānanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria