Declension table of ?vimahatā

Deva

FeminineSingularDualPlural
Nominativevimahatā vimahate vimahatāḥ
Vocativevimahate vimahate vimahatāḥ
Accusativevimahatām vimahate vimahatāḥ
Instrumentalvimahatayā vimahatābhyām vimahatābhiḥ
Dativevimahatāyai vimahatābhyām vimahatābhyaḥ
Ablativevimahatāyāḥ vimahatābhyām vimahatābhyaḥ
Genitivevimahatāyāḥ vimahatayoḥ vimahatānām
Locativevimahatāyām vimahatayoḥ vimahatāsu

Adverb -vimahatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria