Declension table of ?vimahat

Deva

MasculineSingularDualPlural
Nominativevimahān vimahāntau vimahāntaḥ
Vocativevimahān vimahāntau vimahāntaḥ
Accusativevimahāntam vimahāntau vimahataḥ
Instrumentalvimahatā vimahadbhyām vimahadbhiḥ
Dativevimahate vimahadbhyām vimahadbhyaḥ
Ablativevimahataḥ vimahadbhyām vimahadbhyaḥ
Genitivevimahataḥ vimahatoḥ vimahatām
Locativevimahati vimahatoḥ vimahatsu

Compound mahat - vimahā -

Adverb -vimahāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria