Declension table of ?vimadya

Deva

MasculineSingularDualPlural
Nominativevimadyaḥ vimadyau vimadyāḥ
Vocativevimadya vimadyau vimadyāḥ
Accusativevimadyam vimadyau vimadyān
Instrumentalvimadyena vimadyābhyām vimadyaiḥ vimadyebhiḥ
Dativevimadyāya vimadyābhyām vimadyebhyaḥ
Ablativevimadyāt vimadyābhyām vimadyebhyaḥ
Genitivevimadyasya vimadyayoḥ vimadyānām
Locativevimadye vimadyayoḥ vimadyeṣu

Compound vimadya -

Adverb -vimadyam -vimadyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria