Declension table of ?vimaditā

Deva

FeminineSingularDualPlural
Nominativevimaditā vimadite vimaditāḥ
Vocativevimadite vimadite vimaditāḥ
Accusativevimaditām vimadite vimaditāḥ
Instrumentalvimaditayā vimaditābhyām vimaditābhiḥ
Dativevimaditāyai vimaditābhyām vimaditābhyaḥ
Ablativevimaditāyāḥ vimaditābhyām vimaditābhyaḥ
Genitivevimaditāyāḥ vimaditayoḥ vimaditānām
Locativevimaditāyām vimaditayoḥ vimaditāsu

Adverb -vimaditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria