Declension table of ?vimadita

Deva

NeuterSingularDualPlural
Nominativevimaditam vimadite vimaditāni
Vocativevimadita vimadite vimaditāni
Accusativevimaditam vimadite vimaditāni
Instrumentalvimaditena vimaditābhyām vimaditaiḥ
Dativevimaditāya vimaditābhyām vimaditebhyaḥ
Ablativevimaditāt vimaditābhyām vimaditebhyaḥ
Genitivevimaditasya vimaditayoḥ vimaditānām
Locativevimadite vimaditayoḥ vimaditeṣu

Compound vimadita -

Adverb -vimaditam -vimaditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria