Declension table of ?vimadita

Deva

MasculineSingularDualPlural
Nominativevimaditaḥ vimaditau vimaditāḥ
Vocativevimadita vimaditau vimaditāḥ
Accusativevimaditam vimaditau vimaditān
Instrumentalvimaditena vimaditābhyām vimaditaiḥ vimaditebhiḥ
Dativevimaditāya vimaditābhyām vimaditebhyaḥ
Ablativevimaditāt vimaditābhyām vimaditebhyaḥ
Genitivevimaditasya vimaditayoḥ vimaditānām
Locativevimadite vimaditayoḥ vimaditeṣu

Compound vimadita -

Adverb -vimaditam -vimaditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria