Declension table of ?vimadhyama

Deva

NeuterSingularDualPlural
Nominativevimadhyamam vimadhyame vimadhyamāni
Vocativevimadhyama vimadhyame vimadhyamāni
Accusativevimadhyamam vimadhyame vimadhyamāni
Instrumentalvimadhyamena vimadhyamābhyām vimadhyamaiḥ
Dativevimadhyamāya vimadhyamābhyām vimadhyamebhyaḥ
Ablativevimadhyamāt vimadhyamābhyām vimadhyamebhyaḥ
Genitivevimadhyamasya vimadhyamayoḥ vimadhyamānām
Locativevimadhyame vimadhyamayoḥ vimadhyameṣu

Compound vimadhyama -

Adverb -vimadhyamam -vimadhyamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria