Declension table of ?vimadhya

Deva

NeuterSingularDualPlural
Nominativevimadhyam vimadhye vimadhyāni
Vocativevimadhya vimadhye vimadhyāni
Accusativevimadhyam vimadhye vimadhyāni
Instrumentalvimadhyena vimadhyābhyām vimadhyaiḥ
Dativevimadhyāya vimadhyābhyām vimadhyebhyaḥ
Ablativevimadhyāt vimadhyābhyām vimadhyebhyaḥ
Genitivevimadhyasya vimadhyayoḥ vimadhyānām
Locativevimadhye vimadhyayoḥ vimadhyeṣu

Compound vimadhya -

Adverb -vimadhyam -vimadhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria