Declension table of ?vimāya

Deva

NeuterSingularDualPlural
Nominativevimāyam vimāye vimāyāni
Vocativevimāya vimāye vimāyāni
Accusativevimāyam vimāye vimāyāni
Instrumentalvimāyena vimāyābhyām vimāyaiḥ
Dativevimāyāya vimāyābhyām vimāyebhyaḥ
Ablativevimāyāt vimāyābhyām vimāyebhyaḥ
Genitivevimāyasya vimāyayoḥ vimāyānām
Locativevimāye vimāyayoḥ vimāyeṣu

Compound vimāya -

Adverb -vimāyam -vimāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria