Declension table of ?vimāya

Deva

MasculineSingularDualPlural
Nominativevimāyaḥ vimāyau vimāyāḥ
Vocativevimāya vimāyau vimāyāḥ
Accusativevimāyam vimāyau vimāyān
Instrumentalvimāyena vimāyābhyām vimāyaiḥ vimāyebhiḥ
Dativevimāyāya vimāyābhyām vimāyebhyaḥ
Ablativevimāyāt vimāyābhyām vimāyebhyaḥ
Genitivevimāyasya vimāyayoḥ vimāyānām
Locativevimāye vimāyayoḥ vimāyeṣu

Compound vimāya -

Adverb -vimāyam -vimāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria