Declension table of ?vimāthinī

Deva

FeminineSingularDualPlural
Nominativevimāthinī vimāthinyau vimāthinyaḥ
Vocativevimāthini vimāthinyau vimāthinyaḥ
Accusativevimāthinīm vimāthinyau vimāthinīḥ
Instrumentalvimāthinyā vimāthinībhyām vimāthinībhiḥ
Dativevimāthinyai vimāthinībhyām vimāthinībhyaḥ
Ablativevimāthinyāḥ vimāthinībhyām vimāthinībhyaḥ
Genitivevimāthinyāḥ vimāthinyoḥ vimāthinīnām
Locativevimāthinyām vimāthinyoḥ vimāthinīṣu

Compound vimāthini - vimāthinī -

Adverb -vimāthini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria