Declension table of ?vimāthin

Deva

NeuterSingularDualPlural
Nominativevimāthi vimāthinī vimāthīni
Vocativevimāthin vimāthi vimāthinī vimāthīni
Accusativevimāthi vimāthinī vimāthīni
Instrumentalvimāthinā vimāthibhyām vimāthibhiḥ
Dativevimāthine vimāthibhyām vimāthibhyaḥ
Ablativevimāthinaḥ vimāthibhyām vimāthibhyaḥ
Genitivevimāthinaḥ vimāthinoḥ vimāthinām
Locativevimāthini vimāthinoḥ vimāthiṣu

Compound vimāthi -

Adverb -vimāthi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria