Declension table of ?vimātavya

Deva

NeuterSingularDualPlural
Nominativevimātavyam vimātavye vimātavyāni
Vocativevimātavya vimātavye vimātavyāni
Accusativevimātavyam vimātavye vimātavyāni
Instrumentalvimātavyena vimātavyābhyām vimātavyaiḥ
Dativevimātavyāya vimātavyābhyām vimātavyebhyaḥ
Ablativevimātavyāt vimātavyābhyām vimātavyebhyaḥ
Genitivevimātavyasya vimātavyayoḥ vimātavyānām
Locativevimātavye vimātavyayoḥ vimātavyeṣu

Compound vimātavya -

Adverb -vimātavyam -vimātavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria