Declension table of ?vimātavya

Deva

MasculineSingularDualPlural
Nominativevimātavyaḥ vimātavyau vimātavyāḥ
Vocativevimātavya vimātavyau vimātavyāḥ
Accusativevimātavyam vimātavyau vimātavyān
Instrumentalvimātavyena vimātavyābhyām vimātavyaiḥ vimātavyebhiḥ
Dativevimātavyāya vimātavyābhyām vimātavyebhyaḥ
Ablativevimātavyāt vimātavyābhyām vimātavyebhyaḥ
Genitivevimātavyasya vimātavyayoḥ vimātavyānām
Locativevimātavye vimātavyayoḥ vimātavyeṣu

Compound vimātavya -

Adverb -vimātavyam -vimātavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria