Declension table of ?vimārgastha

Deva

NeuterSingularDualPlural
Nominativevimārgastham vimārgasthe vimārgasthāni
Vocativevimārgastha vimārgasthe vimārgasthāni
Accusativevimārgastham vimārgasthe vimārgasthāni
Instrumentalvimārgasthena vimārgasthābhyām vimārgasthaiḥ
Dativevimārgasthāya vimārgasthābhyām vimārgasthebhyaḥ
Ablativevimārgasthāt vimārgasthābhyām vimārgasthebhyaḥ
Genitivevimārgasthasya vimārgasthayoḥ vimārgasthānām
Locativevimārgasthe vimārgasthayoḥ vimārgastheṣu

Compound vimārgastha -

Adverb -vimārgastham -vimārgasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria