Declension table of ?vimārgagāmin

Deva

MasculineSingularDualPlural
Nominativevimārgagāmī vimārgagāmiṇau vimārgagāmiṇaḥ
Vocativevimārgagāmin vimārgagāmiṇau vimārgagāmiṇaḥ
Accusativevimārgagāmiṇam vimārgagāmiṇau vimārgagāmiṇaḥ
Instrumentalvimārgagāmiṇā vimārgagāmibhyām vimārgagāmibhiḥ
Dativevimārgagāmiṇe vimārgagāmibhyām vimārgagāmibhyaḥ
Ablativevimārgagāmiṇaḥ vimārgagāmibhyām vimārgagāmibhyaḥ
Genitivevimārgagāmiṇaḥ vimārgagāmiṇoḥ vimārgagāmiṇām
Locativevimārgagāmiṇi vimārgagāmiṇoḥ vimārgagāmiṣu

Compound vimārgagāmi -

Adverb -vimārgagāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria