Declension table of ?vimārgaga

Deva

NeuterSingularDualPlural
Nominativevimārgagam vimārgage vimārgagāṇi
Vocativevimārgaga vimārgage vimārgagāṇi
Accusativevimārgagam vimārgage vimārgagāṇi
Instrumentalvimārgageṇa vimārgagābhyām vimārgagaiḥ
Dativevimārgagāya vimārgagābhyām vimārgagebhyaḥ
Ablativevimārgagāt vimārgagābhyām vimārgagebhyaḥ
Genitivevimārgagasya vimārgagayoḥ vimārgagāṇām
Locativevimārgage vimārgagayoḥ vimārgageṣu

Compound vimārgaga -

Adverb -vimārgagam -vimārgagāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria