Declension table of ?vimārgaṇa

Deva

NeuterSingularDualPlural
Nominativevimārgaṇam vimārgaṇe vimārgaṇāni
Vocativevimārgaṇa vimārgaṇe vimārgaṇāni
Accusativevimārgaṇam vimārgaṇe vimārgaṇāni
Instrumentalvimārgaṇena vimārgaṇābhyām vimārgaṇaiḥ
Dativevimārgaṇāya vimārgaṇābhyām vimārgaṇebhyaḥ
Ablativevimārgaṇāt vimārgaṇābhyām vimārgaṇebhyaḥ
Genitivevimārgaṇasya vimārgaṇayoḥ vimārgaṇānām
Locativevimārgaṇe vimārgaṇayoḥ vimārgaṇeṣu

Compound vimārgaṇa -

Adverb -vimārgaṇam -vimārgaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria