Declension table of vimārga

Deva

NeuterSingularDualPlural
Nominativevimārgam vimārge vimārgāṇi
Vocativevimārga vimārge vimārgāṇi
Accusativevimārgam vimārge vimārgāṇi
Instrumentalvimārgeṇa vimārgābhyām vimārgaiḥ
Dativevimārgāya vimārgābhyām vimārgebhyaḥ
Ablativevimārgāt vimārgābhyām vimārgebhyaḥ
Genitivevimārgasya vimārgayoḥ vimārgāṇām
Locativevimārge vimārgayoḥ vimārgeṣu

Compound vimārga -

Adverb -vimārgam -vimārgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria