Declension table of ?vimānuṣa

Deva

NeuterSingularDualPlural
Nominativevimānuṣam vimānuṣe vimānuṣāṇi
Vocativevimānuṣa vimānuṣe vimānuṣāṇi
Accusativevimānuṣam vimānuṣe vimānuṣāṇi
Instrumentalvimānuṣeṇa vimānuṣābhyām vimānuṣaiḥ
Dativevimānuṣāya vimānuṣābhyām vimānuṣebhyaḥ
Ablativevimānuṣāt vimānuṣābhyām vimānuṣebhyaḥ
Genitivevimānuṣasya vimānuṣayoḥ vimānuṣāṇām
Locativevimānuṣe vimānuṣayoḥ vimānuṣeṣu

Compound vimānuṣa -

Adverb -vimānuṣam -vimānuṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria