Declension table of ?vimānuṣa

Deva

MasculineSingularDualPlural
Nominativevimānuṣaḥ vimānuṣau vimānuṣāḥ
Vocativevimānuṣa vimānuṣau vimānuṣāḥ
Accusativevimānuṣam vimānuṣau vimānuṣān
Instrumentalvimānuṣeṇa vimānuṣābhyām vimānuṣaiḥ vimānuṣebhiḥ
Dativevimānuṣāya vimānuṣābhyām vimānuṣebhyaḥ
Ablativevimānuṣāt vimānuṣābhyām vimānuṣebhyaḥ
Genitivevimānuṣasya vimānuṣayoḥ vimānuṣāṇām
Locativevimānuṣe vimānuṣayoḥ vimānuṣeṣu

Compound vimānuṣa -

Adverb -vimānuṣam -vimānuṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria