Declension table of ?vimānita

Deva

NeuterSingularDualPlural
Nominativevimānitam vimānite vimānitāni
Vocativevimānita vimānite vimānitāni
Accusativevimānitam vimānite vimānitāni
Instrumentalvimānitena vimānitābhyām vimānitaiḥ
Dativevimānitāya vimānitābhyām vimānitebhyaḥ
Ablativevimānitāt vimānitābhyām vimānitebhyaḥ
Genitivevimānitasya vimānitayoḥ vimānitānām
Locativevimānite vimānitayoḥ vimāniteṣu

Compound vimānita -

Adverb -vimānitam -vimānitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria