Declension table of ?vimānita

Deva

MasculineSingularDualPlural
Nominativevimānitaḥ vimānitau vimānitāḥ
Vocativevimānita vimānitau vimānitāḥ
Accusativevimānitam vimānitau vimānitān
Instrumentalvimānitena vimānitābhyām vimānitaiḥ vimānitebhiḥ
Dativevimānitāya vimānitābhyām vimānitebhyaḥ
Ablativevimānitāt vimānitābhyām vimānitebhyaḥ
Genitivevimānitasya vimānitayoḥ vimānitānām
Locativevimānite vimānitayoḥ vimāniteṣu

Compound vimānita -

Adverb -vimānitam -vimānitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria