Declension table of ?vimānatva

Deva

NeuterSingularDualPlural
Nominativevimānatvam vimānatve vimānatvāni
Vocativevimānatva vimānatve vimānatvāni
Accusativevimānatvam vimānatve vimānatvāni
Instrumentalvimānatvena vimānatvābhyām vimānatvaiḥ
Dativevimānatvāya vimānatvābhyām vimānatvebhyaḥ
Ablativevimānatvāt vimānatvābhyām vimānatvebhyaḥ
Genitivevimānatvasya vimānatvayoḥ vimānatvānām
Locativevimānatve vimānatvayoḥ vimānatveṣu

Compound vimānatva -

Adverb -vimānatvam -vimānatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria