Declension table of ?vimānatā

Deva

FeminineSingularDualPlural
Nominativevimānatā vimānate vimānatāḥ
Vocativevimānate vimānate vimānatāḥ
Accusativevimānatām vimānate vimānatāḥ
Instrumentalvimānatayā vimānatābhyām vimānatābhiḥ
Dativevimānatāyai vimānatābhyām vimānatābhyaḥ
Ablativevimānatāyāḥ vimānatābhyām vimānatābhyaḥ
Genitivevimānatāyāḥ vimānatayoḥ vimānatānām
Locativevimānatāyām vimānatayoḥ vimānatāsu

Adverb -vimānatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria