Declension table of ?vimānastha

Deva

NeuterSingularDualPlural
Nominativevimānastham vimānasthe vimānasthāni
Vocativevimānastha vimānasthe vimānasthāni
Accusativevimānastham vimānasthe vimānasthāni
Instrumentalvimānasthena vimānasthābhyām vimānasthaiḥ
Dativevimānasthāya vimānasthābhyām vimānasthebhyaḥ
Ablativevimānasthāt vimānasthābhyām vimānasthebhyaḥ
Genitivevimānasthasya vimānasthayoḥ vimānasthānām
Locativevimānasthe vimānasthayoḥ vimānastheṣu

Compound vimānastha -

Adverb -vimānastham -vimānasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria