Declension table of ?vimānapratima

Deva

MasculineSingularDualPlural
Nominativevimānapratimaḥ vimānapratimau vimānapratimāḥ
Vocativevimānapratima vimānapratimau vimānapratimāḥ
Accusativevimānapratimam vimānapratimau vimānapratimān
Instrumentalvimānapratimena vimānapratimābhyām vimānapratimaiḥ vimānapratimebhiḥ
Dativevimānapratimāya vimānapratimābhyām vimānapratimebhyaḥ
Ablativevimānapratimāt vimānapratimābhyām vimānapratimebhyaḥ
Genitivevimānapratimasya vimānapratimayoḥ vimānapratimānām
Locativevimānapratime vimānapratimayoḥ vimānapratimeṣu

Compound vimānapratima -

Adverb -vimānapratimam -vimānapratimāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria