Declension table of ?vimānanirvyūha

Deva

MasculineSingularDualPlural
Nominativevimānanirvyūhaḥ vimānanirvyūhau vimānanirvyūhāḥ
Vocativevimānanirvyūha vimānanirvyūhau vimānanirvyūhāḥ
Accusativevimānanirvyūham vimānanirvyūhau vimānanirvyūhān
Instrumentalvimānanirvyūheṇa vimānanirvyūhābhyām vimānanirvyūhaiḥ vimānanirvyūhebhiḥ
Dativevimānanirvyūhāya vimānanirvyūhābhyām vimānanirvyūhebhyaḥ
Ablativevimānanirvyūhāt vimānanirvyūhābhyām vimānanirvyūhebhyaḥ
Genitivevimānanirvyūhasya vimānanirvyūhayoḥ vimānanirvyūhāṇām
Locativevimānanirvyūhe vimānanirvyūhayoḥ vimānanirvyūheṣu

Compound vimānanirvyūha -

Adverb -vimānanirvyūham -vimānanirvyūhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria