Declension table of ?vimānana

Deva

NeuterSingularDualPlural
Nominativevimānanam vimānane vimānanāni
Vocativevimānana vimānane vimānanāni
Accusativevimānanam vimānane vimānanāni
Instrumentalvimānanena vimānanābhyām vimānanaiḥ
Dativevimānanāya vimānanābhyām vimānanebhyaḥ
Ablativevimānanāt vimānanābhyām vimānanebhyaḥ
Genitivevimānanasya vimānanayoḥ vimānanānām
Locativevimānane vimānanayoḥ vimānaneṣu

Compound vimānana -

Adverb -vimānanam -vimānanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria