Declension table of ?vimānaka

Deva

MasculineSingularDualPlural
Nominativevimānakaḥ vimānakau vimānakāḥ
Vocativevimānaka vimānakau vimānakāḥ
Accusativevimānakam vimānakau vimānakān
Instrumentalvimānakena vimānakābhyām vimānakaiḥ vimānakebhiḥ
Dativevimānakāya vimānakābhyām vimānakebhyaḥ
Ablativevimānakāt vimānakābhyām vimānakebhyaḥ
Genitivevimānakasya vimānakayoḥ vimānakānām
Locativevimānake vimānakayoḥ vimānakeṣu

Compound vimānaka -

Adverb -vimānakam -vimānakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria