Declension table of ?vimānacyuta

Deva

NeuterSingularDualPlural
Nominativevimānacyutam vimānacyute vimānacyutāni
Vocativevimānacyuta vimānacyute vimānacyutāni
Accusativevimānacyutam vimānacyute vimānacyutāni
Instrumentalvimānacyutena vimānacyutābhyām vimānacyutaiḥ
Dativevimānacyutāya vimānacyutābhyām vimānacyutebhyaḥ
Ablativevimānacyutāt vimānacyutābhyām vimānacyutebhyaḥ
Genitivevimānacyutasya vimānacyutayoḥ vimānacyutānām
Locativevimānacyute vimānacyutayoḥ vimānacyuteṣu

Compound vimānacyuta -

Adverb -vimānacyutam -vimānacyutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria