Declension table of ?vimānacārin

Deva

MasculineSingularDualPlural
Nominativevimānacārī vimānacāriṇau vimānacāriṇaḥ
Vocativevimānacārin vimānacāriṇau vimānacāriṇaḥ
Accusativevimānacāriṇam vimānacāriṇau vimānacāriṇaḥ
Instrumentalvimānacāriṇā vimānacāribhyām vimānacāribhiḥ
Dativevimānacāriṇe vimānacāribhyām vimānacāribhyaḥ
Ablativevimānacāriṇaḥ vimānacāribhyām vimānacāribhyaḥ
Genitivevimānacāriṇaḥ vimānacāriṇoḥ vimānacāriṇām
Locativevimānacāriṇi vimānacāriṇoḥ vimānacāriṣu

Compound vimānacāri -

Adverb -vimānacāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria